金陵書局校註版大藏經第二十函 總第一千〇三十四部同經異譯 1035, 1036, 901(Fasc. 5)]
呪五首
大唐三藏法師玄奘奉 詔譯
能滅眾罪千轉陀羅尼呪
納慕曷喇怛那怛喇夜(余賀反)耶(一余何反)納慕阿喇耶(二余何反)縛(夫何反)盧枳低濕筏囉耶(三余何反)步地薩埵耶(四余何反)莫訶薩埵耶(五余何反)莫訶迦嚧匿迦耶(六余何反)怛姪他(十)闍曳闍曳(八)闍耶縛(夫訶反)呬儞(九)闍逾怛唎(十)羯囉羯囉(十一)末羅末羅(十二)折羅折羅(十三)廁尼廁尼(十四)薩縛羯摩(十五)筏喇拏儞謎(十六)薄伽伐底(十七丁履反下同)索訶薩羅伐喇帝(十八)薩縛佛陀(十九)縛(夫何反)盧枳帝(二十)斫芻(二十一)室怛囉(二十二)揭囉拏(二十三)市吸縛(二十四夫何反)迦耶(二十五)末奴(二十六)毘輸達尼(二十七)素囉素囉(二十八)鉢囉素囉(二十九)鉢囉素囉(三十)薩嚩(夫何反)佛陀(三十一)地瑟恥帝(三十二)莎訶(三十三)達磨馱覩揭鞞(三十四)莎訶(三十五)婆縛(三十六夫何反)颯縛(夫何反)婆嚩(三十七夫何反)薩縛(夫何反)達磨(三十八)縛(夫何反)蒲達泥(三十九)莎訶(四十)
六字呪
納慕阿利耶(余何反)曼殊室利曳 瓮縛(夫何反)繫淡納莫
七俱胝佛呪
納莫颯多南(去)三藐三勃陀俱胝南(去)怛姪他 唵折麗 主麗准第莎訶
一切如來隨心呪
納莫薩縛 怛他阿揭多頡唎達耶(途何反)阿奴揭帝怛姪他瓮屈(居勿反)挊岐(上)尼莎呵
觀自在菩薩隨心呪
南慕曷喇怛那怛邏夜(余賀反)耶(余何反)納莫阿唎耶(余何反)縛(夫何反)盧枳低濕筏囉耶(余何反)步地薩埵耶(余何反)莫訶薩埵耶(余何反)莫訶迦(去)嚧匿迦(去)耶(余何反)怛姪他瓮多囇咄多囇咄多囇 莎賀
呪五首
namoratnatrayāyanamaḥāryavalokiteśvarāyabodhisatvāyamahāsatvāyamahākāruṇikāyatacyathājaye◇jayavahinijayotarikara◇mara◇cara◇kṣiṇi◇sarvakarmāvaraṇanimebhāgavatisahasravarttesarvabuddhāvalokitecakṣaśrūtragāṇajihvakāyamanuviśudhanisura◇prasuraprasurasarvabuddhādhiṣṭitesvāhādharmmadhātugarbhesvāhāabhavasvabhavasarvadharmmavavodhanesvāhā
呪五首❁